Advertisements
Advertisements
Question
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
स्वधर्मात् प्रमादं वयं च कुर्याम।
Solution
स्वधर्मात् किम् वयं न कुर्याम?
APPEARS IN
RELATED QUESTIONS
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत
चक्रे त्रिंशत् अराः सन्ति।
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
त्रयाणाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
नागरिकै: |
______ |
______ |
अस्माकं ध्वजे कति वर्णाः सन्ति?
त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
अशोकचक्रं कस्य द्योतकम् अस्ति?
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
समुचितमेलनं कृत्वा लिखत-
क | ख |
केशरवर्णः | प्रगतेः न्यायस्य च प्रवर्तकम्। |
हरितवर्णः | 22 जुलाई 1947 तमे वर्षे जातम्। |
अशोकचक्रम् | शौर्यस्य त्यागस्य च सूचकः। |
त्रिवर्णः ध्वजः | सुषमायाः उर्वरतायाः च सूचकः। |
त्रिवर्णध्वजस्य स्वीकरणं | स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः। |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दाः | विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
पट्टिका | षष्ठी | ______ | पट्टिकयोः | ______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सभा |
चतुर्थी |
______ |
सभाभ्याम् |
______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
अहिंसा |
द्वितीया |
अहिंसाम् |
______ |
______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सूचिका |
तृतीया |
सूचिकया |
______ |
______ |