English

त्रिवर्णध्वजस्य उत्तालनं कदा भवति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

त्रिवर्णध्वजस्य उत्तालनं कदा भवति?

One Line Answer

Solution

त्रिवर्णध्वजस्य उत्तालन स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।

shaalaa.com
त्रिवर्णः ध्वजः
  Is there an error in this question or solution?
Chapter 8: त्रिवर्णः ध्वजः - अभ्यासः [Page 48]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 8 त्रिवर्णः ध्वजः
अभ्यासः | Q 4. (ग) | Page 48

RELATED QUESTIONS

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

चक्रं प्रगतेः द्योतकम्। 


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

 त्रयाणाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

समृद्धे:

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

वर्णानाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

उत्साहस्य

______

______

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सातित्त्वकतायाः

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

प्राणानाम्‌

______

______

त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?


त्रिवर्णः ध्वजः कस्य प्रतीकः?


अशोकस्तम्भः कुत्र अस्ति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्वधर्मात् प्रमादं वयं च कुर्याम।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।


समुचितमेलनं कृत्वा लिखत-

 क
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पट्टिका षष्ठी ______ पट्टिकयोः ______

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अग्निशिखा

सप्तमी

अग्निशिखायाम्‌

______

______


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सूचिका

तृतीया

सूचिकया

______

______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×