English

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- शब्दा: विभक्ति: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ सूचिका तृतीया सूचिकया ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सूचिका

तृतीया

सूचिकया

______

______
Fill in the Blanks

Solution

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सूचिका

तृतीया

सूचिकया

सूचिकाभ्याम्

सूचिकाभि:

shaalaa.com
त्रिवर्णः ध्वजः
  Is there an error in this question or solution?
Chapter 8: त्रिवर्णः ध्वजः - अभ्यासः [Page 48]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 8 त्रिवर्णः ध्वजः
अभ्यासः | Q 6. 6 | Page 48

RELATED QUESTIONS

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत

चक्रे त्रिंशत् अराः सन्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

चक्रं प्रगतेः द्योतकम्। 


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

 त्रयाणाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

नागरिकै:

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सातित्त्वकतायाः

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

प्राणानाम्‌

______

______

अस्माकं ध्वजे कति वर्णाः सन्ति?


अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?


अशोकस्तम्भः कुत्र अस्ति?


अशोकचक्रे कति अराः सन्ति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पट्टिका षष्ठी ______ पट्टिकयोः ______

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सभा

चतुर्थी

______

सभाभ्याम्‌

______


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अहिंसा

द्वितीया

अहिंसाम्‌

______

______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×