Advertisements
Advertisements
Question
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।
Solution
एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?
APPEARS IN
RELATED QUESTIONS
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत
चक्रे त्रिंशत् अराः सन्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
चक्रं प्रगतेः द्योतकम्।
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
त्रयाणाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
समृद्धे: |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
नागरिकै: |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
प्राणानाम् |
______ |
______ |
अस्माकं ध्वजे कति वर्णाः सन्ति?
अशोकचक्रं कस्य द्योतकम् अस्ति?
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
अशोकस्तम्भः कुत्र अस्ति?
त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सभा |
चतुर्थी |
______ |
सभाभ्याम् |
______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
अहिंसा |
द्वितीया |
अहिंसाम् |
______ |
______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सफलता |
पञ्चमी |
______ |
सफलताभ्याम् |
______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सूचिका |
तृतीया |
सूचिकया |
______ |
______ |