English

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।

One Line Answer

Solution

एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?

shaalaa.com
त्रिवर्णः ध्वजः
  Is there an error in this question or solution?
Chapter 8: त्रिवर्णः ध्वजः - अभ्यासः [Page 48]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 8 त्रिवर्णः ध्वजः
अभ्यासः | Q 5.(ग) | Page 48

RELATED QUESTIONS

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत

चक्रे त्रिंशत् अराः सन्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

चक्रं प्रगतेः द्योतकम्। 


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

 त्रयाणाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

समृद्धे:

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

नागरिकै:

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

प्राणानाम्‌

______

______

अस्माकं ध्वजे कति वर्णाः सन्ति?


अशोकचक्रं कस्य द्योतकम् अस्ति?


अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?


अशोकस्तम्भः कुत्र अस्ति?


त्रिवर्णध्वजस्य उत्तालनं कदा भवति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सभा

चतुर्थी

______

सभाभ्याम्‌

______


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अहिंसा

द्वितीया

अहिंसाम्‌

______

______

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सफलता

पञ्चमी

______

सफलताभ्याम्

______


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सूचिका

तृतीया

सूचिकया

______

______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×