Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सूचिका |
तृतीया |
सूचिकया |
______ |
______ |
उत्तर
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सूचिका |
तृतीया |
सूचिकया |
सूचिकाभ्याम् |
सूचिकाभि: |
APPEARS IN
संबंधित प्रश्न
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत
चक्रे त्रिंशत् अराः सन्ति।
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
त्रयाणाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
समृद्धे: |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
उत्साहस्य |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
नागरिकै: |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
प्राणानाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
सभायाम् | ______ | ______ |
अस्माकं ध्वजे कति वर्णाः सन्ति?
त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
अशोकचक्रं कस्य द्योतकम् अस्ति?
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
अशोकस्तम्भः कुत्र अस्ति?
त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
अशोकचक्रे कति अराः सन्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
समुचितमेलनं कृत्वा लिखत-
क | ख |
केशरवर्णः | प्रगतेः न्यायस्य च प्रवर्तकम्। |
हरितवर्णः | 22 जुलाई 1947 तमे वर्षे जातम्। |
अशोकचक्रम् | शौर्यस्य त्यागस्य च सूचकः। |
त्रिवर्णः ध्वजः | सुषमायाः उर्वरतायाः च सूचकः। |
त्रिवर्णध्वजस्य स्वीकरणं | स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः। |