Advertisements
Advertisements
प्रश्न
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तर
अस्माकं ध्वजस्य श्वेतवर्णः सत्यस्य शुचितायाः च सूचकः अस्ति।
APPEARS IN
संबंधित प्रश्न
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत
चक्रे त्रिंशत् अराः सन्ति।
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
त्रयाणाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
वर्णानाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
उत्साहस्य |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
नागरिकै: |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
प्राणानाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
सभायाम् | ______ | ______ |
अस्माकं ध्वजे कति वर्णाः सन्ति?
त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
अशोकचक्रं कस्य द्योतकम् अस्ति?
त्रिवर्णः ध्वजः कस्य प्रतीकः?
अशोकस्तम्भः कुत्र अस्ति?
अशोकचक्रे कति अराः सन्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दाः | विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
पट्टिका | षष्ठी | ______ | पट्टिकयोः | ______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सफलता |
पञ्चमी |
______ |
सफलताभ्याम् |
______ |