मराठी

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-शब्दाःविभक्तिःएकवचनम्द्विवचनम्बहुवचनम्पट्टिकाषष्ठी______पट्टिकयोः______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पट्टिका षष्ठी ______ पट्टिकयोः ______
रिकाम्या जागा भरा

उत्तर

शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
shaalaa.com
त्रिवर्णः ध्वजः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: त्रिवर्णः ध्वजः - अभ्यासः [पृष्ठ ४८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 8 त्रिवर्णः ध्वजः
अभ्यासः | Q 6.1 | पृष्ठ ४८

संबंधित प्रश्‍न

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

 त्रयाणाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

समृद्धे:

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

वर्णानाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

नागरिकै:

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सातित्त्वकतायाः

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

प्राणानाम्‌

______

______

अस्माकं ध्वजे कति वर्णाः सन्ति?


त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?


अशोकचक्रं कस्य द्योतकम् अस्ति?


त्रिवर्णः ध्वजः कस्य प्रतीकः?


अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?


त्रिवर्णध्वजस्य उत्तालनं कदा भवति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।


समुचितमेलनं कृत्वा लिखत-

 क
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अहिंसा

द्वितीया

अहिंसाम्‌

______

______

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सफलता

पञ्चमी

______

सफलताभ्याम्

______


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सूचिका

तृतीया

सूचिकया

______

______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×