मराठी

समुचितमेलनं कृत्वा लिखत- ककेशरवर्णः, हरितवर्णः, अशोकचक्रम्, त्रिवर्णः ध्वजः, त्रिवर्णध्वजस्य स्वीकरणं, प्रगतेः न्यायस्य च प्रवर्तकम्, 22 जुलाई 1947 तमे वर्षे जातम्, शौर्यस्य त्यागस्य च सूचकः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

समुचितमेलनं कृत्वा लिखत-

 क
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
जोड्या लावा/जोड्या जुळवा

उत्तर

केशरवर्णः शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं 22 जुलाई 1947 तमे वर्षे जातम्।
shaalaa.com
त्रिवर्णः ध्वजः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: त्रिवर्णः ध्वजः - अभ्यासः [पृष्ठ ४८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 8 त्रिवर्णः ध्वजः
अभ्यासः | Q 7. | पृष्ठ ४८

संबंधित प्रश्‍न

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत

चक्रे त्रिंशत् अराः सन्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

चक्रं प्रगतेः द्योतकम्। 


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

 त्रयाणाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

वर्णानाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सातित्त्वकतायाः

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सभायाम् ______ ______

अशोकचक्रं कस्य द्योतकम् अस्ति?


त्रिवर्णः ध्वजः कस्य प्रतीकः?


त्रिवर्णध्वजस्य उत्तालनं कदा भवति?


अशोकचक्रे कति अराः सन्ति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्वधर्मात् प्रमादं वयं च कुर्याम।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अग्निशिखा

सप्तमी

अग्निशिखायाम्‌

______

______


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अहिंसा

द्वितीया

अहिंसाम्‌

______

______

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सूचिका

तृतीया

सूचिकया

______

______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×