मराठी

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत- पदानि विभक्ति: वचनम्‌ उत्साहस्य षष्ठी ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

उत्साहस्य

______

______
रिकाम्या जागा भरा

उत्तर

पदानि

विभक्ति:

वचनम्‌

उत्साहस्य

षष्ठी

एकवचनम्

shaalaa.com
त्रिवर्णः ध्वजः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: त्रिवर्णः ध्वजः - अभ्यासः [पृष्ठ ४७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 8 त्रिवर्णः ध्वजः
अभ्यासः | Q 2.4 | पृष्ठ ४७

संबंधित प्रश्‍न

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

चक्रं प्रगतेः द्योतकम्। 


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

 त्रयाणाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सातित्त्वकतायाः

______

______


अस्माकं ध्वजे कति वर्णाः सन्ति?


त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?


अशोकचक्रं कस्य द्योतकम् अस्ति?


त्रिवर्णः ध्वजः कस्य प्रतीकः?


अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?


अशोकचक्रे कति अराः सन्ति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्वधर्मात् प्रमादं वयं च कुर्याम।


समुचितमेलनं कृत्वा लिखत-

 क
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पट्टिका षष्ठी ______ पट्टिकयोः ______

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अग्निशिखा

सप्तमी

अग्निशिखायाम्‌

______

______


उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सभा

चतुर्थी

______

सभाभ्याम्‌

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×