Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पाण्डित्येन सम्भृता मतिः यस्य सः मितप्रभाषी भवति।
पर्याय
पाण्डित्यसम्भृतमतिः
पण्डितमतिः
पाण्डित्येनसम्भृतमतिः
पण्डितः
MCQ
उत्तर
पाण्डित्यसम्भृतमतिः
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?