मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - पाण्डित्येन सम्भृता मतिः यस्य सः मितप्रभाषी भवति। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

पाण्डित्येन सम्भृता मतिः यस्य सः मितप्रभाषी भवति।

पर्याय

  • पाण्डित्यसम्भृतमतिः 

  • पण्डितमतिः

  • पाण्डित्येनसम्भृतमतिः 

  • पण्डितः

MCQ

उत्तर

पाण्डित्यसम्भृतमतिः 

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×