Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पाण्डित्येन सम्भृता मतिः यस्य सः मितप्रभाषी भवति।
विकल्प
पाण्डित्यसम्भृतमतिः
पण्डितमतिः
पाण्डित्येनसम्भृतमतिः
पण्डितः
MCQ
उत्तर
पाण्डित्यसम्भृतमतिः
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?