English

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - पाण्डित्येन सम्भृता मतिः यस्य सः मितप्रभाषी भवति। - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

पाण्डित्येन सम्भृता मतिः यस्य सः मितप्रभाषी भवति।

Options

  • पाण्डित्यसम्भृतमतिः 

  • पण्डितमतिः

  • पाण्डित्येनसम्भृतमतिः 

  • पण्डितः

MCQ

Solution

पाण्डित्यसम्भृतमतिः 

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×