Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पाण्डित्येन सम्भृता मतिः यस्य सः मितप्रभाषी भवति।
Options
पाण्डित्यसम्भृतमतिः
पण्डितमतिः
पाण्डित्येनसम्भृतमतिः
पण्डितः
MCQ
Solution
पाण्डित्यसम्भृतमतिः
shaalaa.com
Is there an error in this question or solution?