मराठी

अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत- हास्योपचारः । - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

हास्योपचारः ।

दीर्घउत्तर

उत्तर

शरीरस्य नीरोगतायाः अनेकानि साधनानि सन्ति। तेषु साधनेषु हास्योपचारः महत्त्वपूर्ण स्थानम् अस्ति। हास्योपचारेण रुधिरस्य सम्यक् अनिरुद्धश्चय सञ्चारो जायते। तेन च सर्वाणि इन्द्रियाणी स्वस्थानि तिष्ठन्ति। कार्ये कुशलता जायते। बुद्धिः अप्रतिहता तिष्ठति। उरसि शक्तिः स्फीतता च जायते। शरीरं पुष्टम सशक्तं च भवति। मस्तिष्कम् उर्वरम् तिष्ठति। आस्मिन् लोके स्वहितम् इच्छता मनुष्येण निज सामर्थ्यानुसारं वयोऽनुसार हास्योपचारः करणीयः। शरीरं बिना तु धर्मरक्षा अपि न सम्भवेत्।

shaalaa.com
अनुच्छेदलेखनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: अनुच्छेदलेखमन् - अभ्यासः [पृष्ठ २०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 3 अनुच्छेदलेखमन्
अभ्यासः | Q 1. (vi) | पृष्ठ २०

संबंधित प्रश्‍न

अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

भूकम्पविभीषिका।


 अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

पर्वतारोहणम्।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

पर्यावरणसंरक्षणम् ।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत

गृहकार्य कियत् उपयोगी?


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

मम जीवनलक्ष्यम् ।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

ग्राम्यजीवनम्।


 अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

 जलसंरक्षणस्य उपाया:।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

विद्यालयस्य उन्नत्यै छात्राणां सहयोगः।


अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-

क्रीडाप्रतियोगिता ।


मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेद लिखत -

“वायुप्रदूषणम्”

मञ्जूषा - स्वास्थ्यम्‌, पर्यावरणस्य, रक्षकाः उद्योगानाम्‌, प्राणवायुम्‌, वृक्षारोपणम्‌, उपायाः, निर्माणकार्यम्‌, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः।

निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम्‌ अनुच्छेदं लिखत।

'मम प्रियं पुस्तकम्‌'

मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्‌, भगवद्गीता, पुस्तकम्‌, प्रियम्‌, रुचिः, गीतायाम्‌, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम्‌ प्रति, उपदेश:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×