Advertisements
Advertisements
प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्यावरणसंरक्षणम् ।
उत्तर
अस्मान् परितः यानि पञ्यमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवहीयते। इत्युक्ते मनुष्यः यत्र निवसति, यत् खादति, यत् वस्त्र धारयति, यज्जलं पिबति, यस्य पवनस्य सेवनं करोति, तत्सर्व पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवल भारतस्य, अपितु, समस्तविश्वस्य समस्या वर्तते। निरंतरं वर्धमानं प्रदूषणं सर्वेषाम् चिन्तियाः विषयः जनः। यतः प्रदूषण अधिकाः मनुष्याः रूग्णाः भवन्ति। अनेन प्रकृत्याः हानिः भवति, जीवनामपि हानिः भवति। पर्यावरणस्य रक्षा अस्माभिः सर्वेः करणीया। स्थाने-स्थाने विविधाः वृक्षाः रोपणीयाः। तेषां च संवर्धनमपि अवश्य कर्त्तव्यम्। वृक्षारोपणं सर्वेषां नैतिकं कर्तव्यम् अस्ति। जल प्रदूषण निवारणार्थं जलशुद्धिः करणीया। अवकरः मार्ग न क्षेपणीयः। यदि सर्वे नागरिकाः पर्यावरण विषये कृतसंकल्पाः भवन्ति तर्हि किमपि दुष्करं नास्ति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
भूकम्पविभीषिका।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्वतारोहणम्।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत
गृहकार्य कियत् उपयोगी?
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
मम जीवनलक्ष्यम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
हास्योपचारः ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
ग्राम्यजीवनम्।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
जलसंरक्षणस्य उपाया:।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
विद्यालयस्य उन्नत्यै छात्राणां सहयोगः।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
क्रीडाप्रतियोगिता ।
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत -
“वायुप्रदूषणम्”
मञ्जूषा - स्वास्थ्यम्, पर्यावरणस्य, रक्षकाः उद्योगानाम्, प्राणवायुम्, वृक्षारोपणम्, उपायाः, निर्माणकार्यम्, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः। |
निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम् अनुच्छेदं लिखत।
'मम प्रियं पुस्तकम्'
मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्, भगवद्गीता, पुस्तकम्, प्रियम्, रुचिः, गीतायाम्, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम् प्रति, उपदेश:। |