Advertisements
Advertisements
प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्वतारोहणम्।
उत्तर
पर्वतयात्रा लोकेभ्यः अतीव आनन्ददायिनी भवति। ये जनाः पर्वतेषु न वसयिन्त तेभ्यः पर्वतयात्रा अत्यधिक-रम्या रुचिकरी च अस्ति। गत सप्ताह अहम् अपि स्वमित्रैः सह शिमलायात्रार्थं गृहात् निर्गतः। तत्र प्राप्त वयम् विषम-मार्गम् आरोढुं तत्परा: आस्म। अयं मार्गः प्रतिपदं पाद-स्खलनोन्मुखः आसीत्। अयम् उत्तरोत्तरं आरोहम् एव याति स्म। मध्ये कुत्रापि अवरोहः नासीत्। पादक्षेपे एकस्य अपि पलाशस्य असावधानता पादभङ्ग जयनेत्। अवपतनात् नासाभंग, दन्तभंगः, मस्तकभंगो वा भवेत्। वयम् अतिसावधानतया दीर्घ निःश्वसन्तः शनैः शनैः ऊर्ध्वं गच्छामः स्म। प्रदोषकाले पर्वतम् अधस्तात् प्रकाश वर्त्तकाः द्राद् दूरं दीपमालेव अदृश्यन्त। अधुना अपि स्मर्यमाणाः पर्वताः माम् आह्वयन्तः इव प्रतीयन्ते।
APPEARS IN
संबंधित प्रश्न
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
भूकम्पविभीषिका।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
पर्यावरणसंरक्षणम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत
गृहकार्य कियत् उपयोगी?
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
मम जीवनलक्ष्यम् ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
हास्योपचारः ।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
ग्राम्यजीवनम्।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
जलसंरक्षणस्य उपाया:।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
विद्यालयस्य उन्नत्यै छात्राणां सहयोगः।
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
क्रीडाप्रतियोगिता ।
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत -
“वायुप्रदूषणम्”
मञ्जूषा - स्वास्थ्यम्, पर्यावरणस्य, रक्षकाः उद्योगानाम्, प्राणवायुम्, वृक्षारोपणम्, उपायाः, निर्माणकार्यम्, सहायकाः, वाहनानां धूम्रः, श्वासरोगाः। |
निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम् अनुच्छेदं लिखत।
'मम प्रियं पुस्तकम्'
मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्, भगवद्गीता, पुस्तकम्, प्रियम्, रुचिः, गीतायाम्, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम् प्रति, उपदेश:। |