Advertisements
Advertisements
प्रश्न
अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –
सर्वेषां मूनि वा तिष्ठेद् विशीर्येत वनेऽथवा।
उत्तर
इस श्लोकांश का भाव यह है कि मनस्वी मनुष्य पुष्प माला की तरह या तो सबके सिर पर (गले में) सम्मान प्राप्त करते हैं या फिर लोग उनके स्वभाव से अपरिचित रह जाते हैं तथा जंगल में खिले हुए पुष्पों की तरह वे शाखा पर (लोगों से परिचित बिना हुए) ही मुरझा जाते हैं, नष्ट हो जाते हैं अर्थात् या तो लोग मनस्वी लोगों को जान ही नहीं पाते और यदि जान लेते हैं तो वे सबके सम्मान के पात्र बन जाते हैं।
APPEARS IN
संबंधित प्रश्न
अयं पाठ: काभ्यां ग्रन्थाभ्यां संकलितः?
कुत्र वासः न कर्तव्यः?
बान्धवः कुत्र कुत्र तिष्ठति?
काचः कस्य संसर्गात् मारकती द्युतिं धत्ते?
प्राज्ञः परार्थे किम् किम् उत्सृजेत्?
मूर्खः कथं प्रवीणतां याति?
पुरुषेण के षड् दोषाः हातव्याः?
जीवलोकस्य षट् सुखानि कानि सन्ति?
यः ______ तिष्ठति सः बान्धवः।
जीवलोकस्य ______षट् सुखानि भवन्ति।
मनस्विनः______इव द्वयी वृत्तिः भवति।
षड्दोषाः______ हातव्याः।
सन्निमित्तं वरं त्यागो______ सति।
अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –
कोऽप्रियः प्रियवादिनाम्।।
अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –
सन्निमित्तं वरं त्यागो विनाशे नियते सति!
अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –
क | ख |
विद्यागमः | विदुषाम् |
व्यसने | शोभाम् |
सविद्यानाम् | विद्याप्राप्तिः |
द्युतिम् | पुष्पगुच्छस्य |
कुसुमस्तबकस्य | विपत्तौ |
मूर्धिन | कल्याणम् |
भूतिम् | शिरसि |
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
राज्ञः द्वारे = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
सता सन्निधानेन = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
काञ्चनस्य संसर्गात् = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
अर्थस्य आगमः = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
जीविताय इदम् = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
न रोगिता = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि
विग्रहपदानि | समस्तपदानि |
यथा- विद्यायाः आगमः | ______ |
राज्ञः द्वारे | ______ |
सता सन्निधानेन | ______ |
काञ्चनस्य संसर्गात् | ______ |
अर्थस्य आगमः | ______ |
जीविताय इदम् | ______ |
न रोगिता | ______ |
अर्थम् करोति या सा | ______ |
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
प्राप्ते = ______
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
प्रवीणताम् =______
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
वृत्तिः = ______
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
नियते = ______।
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
हातव्याः = ______।
शिशिरे किं किं वर्जनीयम्?