मराठी

जीवलोकस्य षट् सुखानि कानि सन्ति? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

जीवलोकस्य षट् सुखानि कानि सन्ति?

एका वाक्यात उत्तर

उत्तर

अर्थागमः, नित्यमरोगिता, प्रिया प्रियवादिनी च भार्या, वश्यः पुत्रः, अर्थकरी विद्या । चेति जीवलोकस्य षट् सुखानि सन्ति।

shaalaa.com
सूक्तिसुधा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: सुक्तिसुधा - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 3 सुक्तिसुधा
अभ्यासः | Q 1. (ज) | पृष्ठ १७

संबंधित प्रश्‍न

अयं पाठ: काभ्यां ग्रन्थाभ्यां संकलितः?


 कुत्र वासः न कर्तव्यः?


बान्धवः कुत्र कुत्र तिष्ठति?


 काचः कस्य संसर्गात् मारकती द्युतिं धत्ते?


प्राज्ञः परार्थे किम् किम् उत्सृजेत्?


मूर्खः कथं प्रवीणतां याति? 


पुरुषेण के षड् दोषाः हातव्याः?


यः ______ तिष्ठति सः बान्धवः।


जीवलोकस्य ______षट् सुखानि भवन्ति।


मनस्विनः______इव द्वयी वृत्तिः भवति।


षड्दोषाः______ हातव्याः।


सन्निमित्तं वरं त्यागो______ सति।


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

कोऽप्रियः प्रियवादिनाम्।।


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सन्निमित्तं वरं त्यागो विनाशे नियते सति!


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सर्वेषां मूनि वा तिष्ठेद् विशीर्येत वनेऽथवा।


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

विद्यागमः विदुषाम्
व्यसने शोभाम्
सविद्यानाम् विद्याप्राप्तिः
द्युतिम् पुष्पगुच्छस्य
कुसुमस्तबकस्य विपत्तौ
मूर्धिन कल्याणम्
भूतिम् शिरसि

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

राज्ञः द्वारे = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

सता सन्निधानेन = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

काञ्चनस्य संसर्गात् = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

अर्थस्य आगमः = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

जीविताय इदम् = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

न रोगिता = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

अर्थम् करोति या सा = ______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्राप्ते = ______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्रवीणताम् =______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

वृत्तिः = ______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

नियते = ______।


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

हातव्याः = ______।


शिशिरे किं किं वर्जनीयम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×