Advertisements
Advertisements
प्रश्न
पुरुषेण के षड् दोषाः हातव्याः?
उत्तर
निद्रा, तन्द्रा, भयं, क्रोधः, आलस्य, दीर्घसूत्रता चेति षड् दोषाः पुरुषेण हातव्याः।
APPEARS IN
संबंधित प्रश्न
अयं पाठ: काभ्यां ग्रन्थाभ्यां संकलितः?
कुत्र वासः न कर्तव्यः?
बान्धवः कुत्र कुत्र तिष्ठति?
काचः कस्य संसर्गात् मारकती द्युतिं धत्ते?
प्राज्ञः परार्थे किम् किम् उत्सृजेत्?
मूर्खः कथं प्रवीणतां याति?
जीवलोकस्य षट् सुखानि कानि सन्ति?
यः ______ तिष्ठति सः बान्धवः।
जीवलोकस्य ______षट् सुखानि भवन्ति।
मनस्विनः______इव द्वयी वृत्तिः भवति।
षड्दोषाः______ हातव्याः।
सन्निमित्तं वरं त्यागो______ सति।
अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –
कोऽप्रियः प्रियवादिनाम्।।
अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –
सर्वेषां मूनि वा तिष्ठेद् विशीर्येत वनेऽथवा।
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
सता सन्निधानेन = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
काञ्चनस्य संसर्गात् = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
अर्थस्य आगमः = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
जीविताय इदम् = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
न रोगिता = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः
अर्थम् करोति या सा = ______
उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि
विग्रहपदानि | समस्तपदानि |
यथा- विद्यायाः आगमः | ______ |
राज्ञः द्वारे | ______ |
सता सन्निधानेन | ______ |
काञ्चनस्य संसर्गात् | ______ |
अर्थस्य आगमः | ______ |
जीविताय इदम् | ______ |
न रोगिता | ______ |
अर्थम् करोति या सा | ______ |
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
प्राप्ते = ______
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
प्रवीणताम् =______
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
वृत्तिः = ______
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
नियते = ______।
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –
हातव्याः = ______।
शिशिरे किं किं वर्जनीयम्?