मराठी

भिन्नप्रकृतिकं पदं चिनुत- गच्छति, पठति, धावति, अहसत्, क्रीडति - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

भिन्नप्रकृतिकं पदं चिनुत-

पर्याय

  • गच्छति

  • पठति

  • धावति

  • अहसत्

  • क्रीडति

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

अहसत्

shaalaa.com
सप्तभगिन्यः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: सप्तमगिन्यः - अभ्यासः [पृष्ठ ६६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 9 सप्तमगिन्यः
अभ्यासः | Q 6. (आ) (क) | पृष्ठ ६६

संबंधित प्रश्‍न

उच्चारणं कुरुत–

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भि: वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

प्राचीनेतिहासे का: स्वाधीना: आसन्?


सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?


भगिनीसप्तके कानि राज्यानि सन्ति?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि


यथानिर्देशमुत्तरत–

समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?


भिन्नप्रकृतिकं पदं चिनुत-


विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानि विशेषण  पदानि
अयम् संस्कृति:
संस्कृतिविशिष्टायाम् इतिहासे
महत्त्वाधायिनी प्रदेश:
प्राचीने समवाय:
एक: भारतभूमौ

 भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×