Advertisements
Advertisements
प्रश्न
भिन्नप्रकृतिकं पदं चिनुत-
पर्याय
गच्छति
पठति
धावति
अहसत्
क्रीडति
उत्तर
अहसत्
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत–
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभिः |
चतुर्विंशतिः | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्यः | प्राकृतिकसम्पद्भि: | वंशोद्योगोऽयम् |
गुणगौरवदृष्ट्या | पुष्पस्तबकसदृशानि | अन्ताराष्ट्रियख्यातिम् |
प्राचीनेतिहासे का: स्वाधीना: आसन्?
सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?
भगिनीसप्तके कानि राज्यानि सन्ति?
इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
यथानिर्देशमुत्तरत–
समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
भिन्नप्रकृतिकं पदं चिनुत-
विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −
विशेष्य − पदानि | विशेषण − पदानि |
अयम् | संस्कृति: |
संस्कृतिविशिष्टायाम् | इतिहासे |
महत्त्वाधायिनी | प्रदेश: |
प्राचीने | समवाय: |
एक: | भारतभूमौ |
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-