मराठी

यथानिर्देशमुत्तरत–अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?

एका वाक्यात उत्तर

उत्तर

अत्र वंशवृक्षाणां प्राचुर्यं विद्यते - अस्मिन् वाक्ये ’अल्पता’ इति पदस्य विपरीतार्थकं पदं हि ’प्राचुर्यम्’ इति।

shaalaa.com
सप्तभगिन्यः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: सप्तमगिन्यः - अभ्यासः [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 9 सप्तमगिन्यः
अभ्यासः | Q 5. (घ) | पृष्ठ ६५

संबंधित प्रश्‍न

उच्चारणं कुरुत–

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भि: वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

अस्माकं देशे कति राज्यानि सन्ति?


केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?


अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?


भगिनीसप्तके कानि राज्यानि सन्ति?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


सप्तभगिनी – प्रदेशे के निवसन्ति?


एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?


वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।


यथानिर्देशमुत्तरत–

‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?


यथानिर्देशमुत्तरत–

‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?


भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×