Advertisements
Advertisements
प्रश्न
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।
उत्तर
प्रदेशेऽस्मिन् केषाण् बाहुल्यं वर्तते?
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत–
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभिः |
चतुर्विंशतिः | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्यः | प्राकृतिकसम्पद्भि: | वंशोद्योगोऽयम् |
गुणगौरवदृष्ट्या | पुष्पस्तबकसदृशानि | अन्ताराष्ट्रियख्यातिम् |
अस्माकं देशे कति राज्यानि सन्ति?
प्राचीनेतिहासे का: स्वाधीना: आसन्?
केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?
सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?
इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
सप्तभगिनी – प्रदेशे के निवसन्ति?
एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?
वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
यथानिर्देशमुत्तरत–
समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
यथानिर्देशमुत्तरत–
‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
तद्भव − पदानि
|
संस्कृत − पदानि
|
यथा-सात
|
सप्त
|
बहिन
|
______
|
संगठन
|
______
|
बाँस
|
______
|
आज
|
______
|
खेत
|
______
|
भिन्नप्रकृतिकं पदं चिनुत-
विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −
विशेष्य − पदानि | विशेषण − पदानि |
अयम् | संस्कृति: |
संस्कृतिविशिष्टायाम् | इतिहासे |
महत्त्वाधायिनी | प्रदेश: |
प्राचीने | समवाय: |
एक: | भारतभूमौ |
भिन्नप्रकृतिकं पदं चिनुत-