Advertisements
Advertisements
प्रश्न
सप्तभगिनी – प्रदेशे के निवसन्ति?
उत्तर
सप्तभगिनीप्रदेशे गारो – खासी – नगा- मिजोप्रभृतयः बहवः जनजातीयाः निवसन्ति।
APPEARS IN
संबंधित प्रश्न
अस्माकं देशे कति राज्यानि सन्ति?
केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?
सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?
इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?
वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
यथानिर्देशमुत्तरत–
‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
यथानिर्देशमुत्तरत–
‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
तद्भव − पदानि
|
संस्कृत − पदानि
|
यथा-सात
|
सप्त
|
बहिन
|
______
|
संगठन
|
______
|
बाँस
|
______
|
आज
|
______
|
खेत
|
______
|
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-