मराठी

अस्माकं देशे कति राज्यानि सन्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अस्माकं देशे कति राज्यानि सन्ति?

एक शब्द/वाक्यांश उत्तर

उत्तर

 अष्टविंशति: ।

shaalaa.com
सप्तभगिन्यः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: सप्तमगिन्यः - अभ्यासः [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 9 सप्तमगिन्यः
अभ्यासः | Q 2. (क) | पृष्ठ ६४

संबंधित प्रश्‍न

केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


सप्तभगिनी – प्रदेशे के निवसन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि


यथानिर्देशमुत्तरत–

‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?


यथानिर्देशमुत्तरत–

‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?


 पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव − पदानि
संस्कृत − पदानि
यथा-सात
सप्त
बहिन
______
संगठन
______
बाँस
______
आज
______
खेत
______

भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×