English

यथानिर्देशमुत्तरत–अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?

One Line Answer

Solution

अत्र वंशवृक्षाणां प्राचुर्यं विद्यते - अस्मिन् वाक्ये ’अल्पता’ इति पदस्य विपरीतार्थकं पदं हि ’प्राचुर्यम्’ इति।

shaalaa.com
सप्तभगिन्यः
  Is there an error in this question or solution?
Chapter 9: सप्तमगिन्यः - अभ्यासः [Page 65]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 9 सप्तमगिन्यः
अभ्यासः | Q 5. (घ) | Page 65

RELATED QUESTIONS

उच्चारणं कुरुत–

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भि: वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

अस्माकं देशे कति राज्यानि सन्ति?


प्राचीनेतिहासे का: स्वाधीना: आसन्?


केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?


अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?


भगिनीसप्तके कानि राज्यानि सन्ति?


सप्तभगिनी – प्रदेशे के निवसन्ति?


एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि


यथानिर्देशमुत्तरत–

‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?


यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?


 पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव − पदानि
संस्कृत − पदानि
यथा-सात
सप्त
बहिन
______
संगठन
______
बाँस
______
आज
______
खेत
______

भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×