Advertisements
Advertisements
Question
यथानिर्देशमुत्तरत–
समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
Solution
सामाजिक - सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि – अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं भवति ’प्रथनम्’ इति।
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत–
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभिः |
चतुर्विंशतिः | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्यः | प्राकृतिकसम्पद्भि: | वंशोद्योगोऽयम् |
गुणगौरवदृष्ट्या | पुष्पस्तबकसदृशानि | अन्ताराष्ट्रियख्यातिम् |
अस्माकं देशे कति राज्यानि सन्ति?
प्राचीनेतिहासे का: स्वाधीना: आसन्?
अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?
इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
सप्तभगिनी – प्रदेशे के निवसन्ति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।
पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
तद्भव − पदानि
|
संस्कृत − पदानि
|
यथा-सात
|
सप्त
|
बहिन
|
______
|
संगठन
|
______
|
बाँस
|
______
|
आज
|
______
|
खेत
|
______
|
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-
विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −
विशेष्य − पदानि | विशेषण − पदानि |
अयम् | संस्कृति: |
संस्कृतिविशिष्टायाम् | इतिहासे |
महत्त्वाधायिनी | प्रदेश: |
प्राचीने | समवाय: |
एक: | भारतभूमौ |
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-