English

भिन्नप्रकृतिकं पदं चिनुत- छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

भिन्नप्रकृतिकं पदं चिनुत-

Options

  • छात्र

  • सेवकः

  • शिक्षकः

  • लेखिका

  • क्रीडकः

MCQ
One Word/Term Answer

Solution

लेखिका

shaalaa.com
सप्तभगिन्यः
  Is there an error in this question or solution?
Chapter 9: सप्तमगिन्यः - अभ्यासः [Page 66]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 9 सप्तमगिन्यः
अभ्यासः | Q 6. (आ) (ख) | Page 66

RELATED QUESTIONS

उच्चारणं कुरुत–

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भि: वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

अस्माकं देशे कति राज्यानि सन्ति?


केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?


अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?


भगिनीसप्तके कानि राज्यानि सन्ति?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


सप्तभगिनी – प्रदेशे के निवसन्ति?


एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि


यथानिर्देशमुत्तरत–

‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?


 पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव − पदानि
संस्कृत − पदानि
यथा-सात
सप्त
बहिन
______
संगठन
______
बाँस
______
आज
______
खेत
______

भिन्नप्रकृतिकं पदं चिनुत-


विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानि विशेषण  पदानि
अयम् संस्कृति:
संस्कृतिविशिष्टायाम् इतिहासे
महत्त्वाधायिनी प्रदेश:
प्राचीने समवाय:
एक: भारतभूमौ

भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×