English

भिन्नप्रकृतिकं पदं चिनुत-पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

भिन्नप्रकृतिकं पदं चिनुत-

Options

  • पत्रम्

  • मित्रम्

  • पुष्पम्

  • आम्रः

  • फलम्

  • शाखा

MCQ
One Word/Term Answer

Solution

आम्र

shaalaa.com
सप्तभगिन्यः
  Is there an error in this question or solution?
Chapter 9: सप्तमगिन्यः - अभ्यासः [Page 66]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 9 सप्तमगिन्यः
अभ्यासः | Q 6. (आ) (ग) | Page 66

RELATED QUESTIONS

अस्माकं देशे कति राज्यानि सन्ति?


केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?


अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?


सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?


भगिनीसप्तके कानि राज्यानि सन्ति?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


सप्तभगिनी – प्रदेशे के निवसन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।


यथानिर्देशमुत्तरत–

‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?


यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?


यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?


 पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव − पदानि
संस्कृत − पदानि
यथा-सात
सप्त
बहिन
______
संगठन
______
बाँस
______
आज
______
खेत
______

भिन्नप्रकृतिकं पदं चिनुत-


विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानि विशेषण  पदानि
अयम् संस्कृति:
संस्कृतिविशिष्टायाम् इतिहासे
महत्त्वाधायिनी प्रदेश:
प्राचीने समवाय:
एक: भारतभूमौ

 भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×