Advertisements
Advertisements
Question
उच्चारणं कुरुत–
सुप्रभातम् | महत्त्वाधायिनी | पर्वपरम्पराभिः |
चतुर्विंशतिः | द्विसप्ततितमे | वंशवृक्षनिर्मितानाम् |
सप्तभगिन्यः | प्राकृतिकसम्पद्भि: | वंशोद्योगोऽयम् |
गुणगौरवदृष्ट्या | पुष्पस्तबकसदृशानि | अन्ताराष्ट्रियख्यातिम् |
Solution
छात्राः स्वयं कुर्वन्ति ।
APPEARS IN
RELATED QUESTIONS
अस्माकं देशे कति राज्यानि सन्ति?
भगिनीसप्तके कानि राज्यानि सन्ति?
इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
सप्तभगिनी – प्रदेशे के निवसन्ति?
वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
यथानिर्देशमुत्तरत–
‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
यथानिर्देशमुत्तरत–
एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
यथानिर्देशमुत्तरत–
अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
तद्भव − पदानि
|
संस्कृत − पदानि
|
यथा-सात
|
सप्त
|
बहिन
|
______
|
संगठन
|
______
|
बाँस
|
______
|
आज
|
______
|
खेत
|
______
|
भिन्नप्रकृतिकं पदं चिनुत-
भिन्नप्रकृतिकं पदं चिनुत-
विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −
विशेष्य − पदानि | विशेषण − पदानि |
अयम् | संस्कृति: |
संस्कृतिविशिष्टायाम् | इतिहासे |
महत्त्वाधायिनी | प्रदेश: |
प्राचीने | समवाय: |
एक: | भारतभूमौ |
भिन्नप्रकृतिकं पदं चिनुत-