English

वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?

One Line Answer

Solution

आवस्त्रभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः सर्वत्र वंशवृक्षवस्तूनाम् उपयोगः क्रियते।

shaalaa.com
सप्तभगिन्यः
  Is there an error in this question or solution?
Chapter 9: सप्तमगिन्यः - अभ्यासः [Page 65]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 9 सप्तमगिन्यः
अभ्यासः | Q 3. (ङ) | Page 65

RELATED QUESTIONS

उच्चारणं कुरुत–

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भि: वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

प्राचीनेतिहासे का: स्वाधीना: आसन्?


सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?


 इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?


सप्तभगिनी – प्रदेशे के निवसन्ति?


एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।


यथानिर्देशमुत्तरत–

समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?


 पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–

तद्भव − पदानि
संस्कृत − पदानि
यथा-सात
सप्त
बहिन
______
संगठन
______
बाँस
______
आज
______
खेत
______

भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानि विशेषण  पदानि
अयम् संस्कृति:
संस्कृतिविशिष्टायाम् इतिहासे
महत्त्वाधायिनी प्रदेश:
प्राचीने समवाय:
एक: भारतभूमौ

भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


 भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×