मराठी

भिन्नवर्गस्य पदं चिनुत– लेखनी, पुस्तिका, अध्यापिका, अजा - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

भिन्नवर्गस्य पदं चिनुत–

पर्याय

  • लेखनी

  • पुस्तिका

  • अध्यापिका

  • अजा

MCQ

उत्तर

अजा

shaalaa.com
विमानयानं रचयाम
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: विमानयानं रचयाम - अभ्यासः [पृष्ठ ७६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 13 विमानयानं रचयाम
अभ्यासः | Q 3. (च) | पृष्ठ ७६

संबंधित प्रश्‍न

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

कण्ठः ______ शोभते।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


वयं कीदृशं सोपानं रचयाम ?


विलोमपदानि योजयत–

उत्रत: पृथिव्याम्
गगने असुन्दर:
सुन्दर: अवनत:
चित्वा शोक:
दु:खी विकीर्य
हर्ष: सुखी

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया ______ पशुभ्याम् ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिशौ ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधन  हे विष्णो ______ ______

पर्याय–पदानि योजयत–

गगने जलद:
विमले निशाकर:
चन्द्र: आकाशे
सूर्य: निर्मले
अम्बुद: दिवाकर:

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×