मराठी

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत- गति (प्रथमा) गतिः ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा) गतिः ______ ______
रिकाम्या जागा भरा

उत्तर

गति (प्रथमा) गतिः गती गतयः
shaalaa.com
अमृतं संस्कृतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: अमृतं संस्कृतम् - अभ्यासः [पृष्ठ ७४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 13 अमृतं संस्कृतम्
अभ्यासः | Q 4.1 | पृष्ठ ७४

संबंधित प्रश्‍न

उच्चारणं कुरुत-

उपलब्धासु सङ्गणकस्य
चिकित्साशास्त्रम् वैशिष्ट्यम्
भूगोलशास्त्रम् वाङ्मये
विद्यमानाः अर्थशास्त्रम्

का भाषा प्राचीनतमा?


काः अभ्युदयाय प्रेरयन्ति?


सङ्णकस्य कृते सर्वोत्तमा भाषा का?


संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?


संस्कृत किं शिक्षयति?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (प्रथमा)

______

______

मतय:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

बुद्धि (द्वितीया)

बुद्धिम्

______

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रीति (द्वितीया)

______

प्रीती

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

नीति (तृतीया) नीत्या ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रकृति (चतुर्थी)

______

प्रकृतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कृति (षष्ठी)

______

______

कृतीनाम्


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

धृति (सप्तमी)

______

धृत्यो:

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

भीति (सप्तमी)

______

भीत्यो:

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

नीतिम्

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

सूक्तय:

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

मतिषु

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×