Advertisements
Advertisements
प्रश्न
उच्चारणं कुरुत-
उपलब्धासु | सङ्गणकस्य |
चिकित्साशास्त्रम् | वैशिष्ट्यम् |
भूगोलशास्त्रम् | वाङ्मये |
विद्यमानाः | अर्थशास्त्रम् |
उत्तर
छातराः स्वयं कुर्वन्ति।
APPEARS IN
संबंधित प्रश्न
का भाषा प्राचीनतमा?
शून्यस्य प्रतिपादनं कः अकरोत्?
कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
काः अभ्युदयाय प्रेरयन्ति?
संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
प्रीति (द्वितीया) |
______ |
प्रीती |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
कीर्ति (पञ्चमी) | कीर्त्याः/कीर्तेः | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
सूक्ति (षष्ठी) | ______ | ______ | सूक्तीनाम् |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
कृति (षष्ठी) |
______ |
______ |
कृतीनाम् |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
भीति (सप्तमी) |
______ |
भीत्यो: |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (सम्बोधन) | ______ | हे मती! | ______ |
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
गति: |
______ |
______ |
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
नीतिम् |
______ |
______ |
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
शान्त्या
|
______ |
______ |