मराठी

कथायां वर्ति जन्मनि बोधिसत्त्वः कः बभूव? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

कथायां वर्ति जन्मनि बोधिसत्त्वः कः बभूव?

एका वाक्यात उत्तर

उत्तर

कथायां वर्णिते जन्मनि बोधिसत्त्वः मतस्य अधिपति बभूव |

shaalaa.com
परोपकाराय सतां विभूतयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: परोपकाराय सतां विभूतय: - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 3 परोपकाराय सतां विभूतय:
अभ्यासः | Q 1. (ख) | पृष्ठ १७

संबंधित प्रश्‍न

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

पूरयित्वा ।


जातकमालायाः लेखकः कः?


सरः लघुपल्वलमिव कथमभवत्‌?


महासत्त्वः मीनानां कै: परमनुग्रहम्‌ अकरोत्‌?


बोधिसत्त्वः किमर्थ चिन्तामकरोत्‌?


तोयं प्रतिदिनं केन स्पर्धमान क्षीयते स्म?


आकाशे अकाला अपि के प्रादुरभवन्‌?


कया आशङ्कया बोधिसत्वः पुनः पुनः पर्जन्यं प्रार्थितवान्‌?


अस्माभिः कुत्र प्रयतितव्यम्‌?


शक्रः केषां राजा आसीत्‌?


बोधिसत्वः परहितसुखसाधने ______ अभवत्‌।


तत्रस्थिताः मीनाः जलाभावात्‌ ______ इव सञ्जाताः।


विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्वः __________आपेदे।


तत् ______ तोयसमृद्धिमवाप।


सप्रसङ्क व्याख्या कार्या ।

 अस्मद्व्यसनसङ्कृष्टाः समायान्ति नो द्विषः।


सप्रसङ्क व्याख्या कार्या ।

शीलवताम्‌ इह एव कल्याणः अभिप्रायाः वृद्धिम्‌ आप्नुवन्ति।


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

आपीयमानम्‌ ।


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

अवेक्ष्य ।


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

स्पर्धमानम्‌ |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

समापीड्यमानम्‌ |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

निःश्वस्य |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

रत्नायमानानि  |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

संराधयन्‌  |


अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

विमृशन्‌ |


विशोषणानि विशेष्यैः सह योजयत ।

(क) सरसि इष्टानाम्‌
(ख) धरण्या कदम्बकुसुमगोरेण
(ग) अपत्यानाम्‌ हसचक्रवाकादिशोभिते
(घ) नवसलिलेन अभितप्तया
(ङ) पक्षिणः ज्वालानुगतेन
(च) बोधिसत्वः तत्रस्थाः
(छ) मीनाः सलिलतीरवासिनः
(ज) मारुतेन करुणायमानः

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

कस्मिश्चित्‌ ।


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

भाग्यवैक्ल्यात्  |


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

आपीयमानं ।


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

लक्ष्यते  |


अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

विमृशन्  |


पर्यायवाचकं लिखत ।

प्रत्यहम्‌, = ______


पर्यायवाचकं लिखत ।

पर्जन्यः - ______


अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव मीनानां परमानुग्रह चकार।


अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव तोयं प्रत्यह क्षीयते |


अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव इमे पयोदाः क्षरन्ति |


अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव नवसलिलेन सरः परिपूर्णं न जातम्‌।


अधोलिखितवाक्येषु उपमानानि योजयत ।

सरः ग्रीष्मकाले ______ इव सञ्जातम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×