Advertisements
Advertisements
प्रश्न
तोयं प्रतिदिनं केन स्पर्धमान क्षीयते स्म?
उत्तर
तोयं प्रतिदिनं आयुषा स्पर्धमानं क्षीयते स्म |
APPEARS IN
संबंधित प्रश्न
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
पूरयित्वा ।
जातकमालायाः लेखकः कः?
कथायां वर्ति जन्मनि बोधिसत्त्वः कः बभूव?
सरः लघुपल्वलमिव कथमभवत्?
बोधिसत्त्वः किमर्थ चिन्तामकरोत्?
आकाशे अकाला अपि के प्रादुरभवन्?
कया आशङ्कया बोधिसत्वः पुनः पुनः पर्जन्यं प्रार्थितवान्?
शक्रः केषां राजा आसीत्?
बोधिसत्वः परहितसुखसाधने ______ अभवत्।
तत्रस्थिताः मीनाः जलाभावात् ______ इव सञ्जाताः।
स महात्मा स्वकौयसत्यतपोबलमेव तेषां ______ अमन्यत।
सप्रसङ्क व्याख्या कार्या ।
बहुषु जन्मान्तरेषु परोपकार-अभ्यासवशात् तत्रस्थः अपि परहितसुखसाध ने व्यापृतः अभवत्।
सप्रसङ्क व्याख्या कार्या ।
अस्मद्व्यसनसङ्कृष्टाः समायान्ति नो द्विषः।
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
अवेक्ष्य ।
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
समापीड्यमानम् |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
रत्नायमानानि |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
संराधयन् |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
विमृशन् |
अधोलिखितशव्वान् ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।
समुल्लोकयन् |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
कस्मिश्चित् ।
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
भाग्यवैक्ल्यात् |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
आपीयमानं ।
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
आपीयमानं |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
लक्ष्यते |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
विमृशन् |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
अभिगम्य |
अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम् ।
प्रयतितव्यम् |
पर्यायवाचकं लिखत ।
मीनः - ______
पर्यायवाचकं लिखत ।
प्रत्यहम्, = ______
पर्यायवाचकं लिखत ।
आपद् - ______
पर्यायवाचकं लिखत ।
पर्जन्यः - ______
अधोलिखितवाक्येषु उपमानानि योजयत ।
______ इव मीनानां परमानुग्रह चकार।
अधोलिखितवाक्येषु उपमानानि योजयत ।
______ इव तोयं प्रत्यह क्षीयते |
अधोलिखितवाक्येषु उपमानानि योजयत ।
______ इव इमे पयोदाः क्षरन्ति |
अधोलिखितवाक्येषु उपमानानि योजयत ।
______ इव नवसलिलेन सरः परिपूर्णं न जातम्।
अधोलिखितवाक्येषु उपमानानि योजयत ।
सरः ग्रीष्मकाले ______ इव सञ्जातम्।