मराठी

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 3 - परोपकाराय सतां विभूतय: [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 3 - परोपकाराय सतां विभूतय: - Shaalaa.com
Advertisements

Solutions for Chapter 3: परोपकाराय सतां विभूतय:

Below listed, you can find solutions for Chapter 3 of CBSE NCERT for Sanskrit - Shashwati Class 11.


अभ्यासः
अभ्यासः [Pages 17 - 19]

NCERT solutions for Sanskrit - Shashwati Class 11 3 परोपकाराय सतां विभूतय: अभ्यासः [Pages 17 - 19]

संस्कृतभाषया उत्तरत ।

अभ्यासः | Q 1. (क) | Page 17

जातकमालायाः लेखकः कः?

अभ्यासः | Q 1. (ख) | Page 17

कथायां वर्ति जन्मनि बोधिसत्त्वः कः बभूव?

अभ्यासः | Q 1. (ग) | Page 17

महासत्त्वः मीनानां कै: परमनुग्रहम्‌ अकरोत्‌?

अभ्यासः | Q 1. (घ) | Page 17

सरः लघुपल्वलमिव कथमभवत्‌?

अभ्यासः | Q 1. (ङ) | Page 17

बोधिसत्त्वः किमर्थ चिन्तामकरोत्‌?

अभ्यासः | Q 1. (च) | Page 17

तोयं प्रतिदिनं केन स्पर्धमान क्षीयते स्म?

अभ्यासः | Q 1. (छ) | Page 17

आकाशे अकाला अपि के प्रादुरभवन्‌?

अभ्यासः | Q 1. (ज) | Page 17

कया आशङ्कया बोधिसत्वः पुनः पुनः पर्जन्यं प्रार्थितवान्‌?

अभ्यासः | Q 1. (झ) | Page 17

शक्रः केषां राजा आसीत्‌?

अभ्यासः | Q 1. (ञ) | Page 17

अस्माभिः कुत्र प्रयतितव्यम्‌?

रिक्तस्थानानि पूरयत ।

अभ्यासः | Q 2. (क) | Page 18

बोधिसत्वः परहितसुखसाधने ______ अभवत्‌।

अभ्यासः | Q 2. (ख) | Page 18

तत्रस्थिताः मीनाः जलाभावात्‌ ______ इव सञ्जाताः।

अभ्यासः | Q 2. (ग) | Page 18

विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्वः __________आपेदे।

अभ्यासः | Q 2. (घ) | Page 18

स महात्मा स्वकौयसत्यतपोबलमेव तेषां ______ अमन्यत।

अभ्यासः | Q 2. (ङ) | Page 18

तत् ______ तोयसमृद्धिमवाप।

अभ्यासः | Q 3. (क) | Page 18

सप्रसङ्क व्याख्या कार्या ।

बहुषु जन्मान्तरेषु परोपकार-अभ्यासवशात्‌ तत्रस्थः अपि परहितसुखसाध ने व्यापृतः अभवत्‌।

अभ्यासः | Q 3. (ख) | Page 18

सप्रसङ्क व्याख्या कार्या ।

 अस्मद्व्यसनसङ्कृष्टाः समायान्ति नो द्विषः।

अभ्यासः | Q 3. (ग) | Page 18

सप्रसङ्क व्याख्या कार्या ।

शीलवताम्‌ इह एव कल्याणः अभिप्रायाः वृद्धिम्‌ आप्नुवन्ति।

अभ्यासः | Q 4.01 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

आपीयमानम्‌ ।

अभ्यासः | Q 4.02 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

अवेक्ष्य ।

अभ्यासः | Q 4.03 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

स्पर्धमानम्‌ |

अभ्यासः | Q 4.04 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

समापीड्यमानम्‌ |

अभ्यासः | Q 4.05 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

निःश्वस्य |

अभ्यासः | Q 4.06 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

रत्नायमानानि  |

अभ्यासः | Q 4.07 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

अभिगम्य | 

अभ्यासः | Q 4.08 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

संराधयन्‌  |

अभ्यासः | Q 4.09 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

विमृशन्‌ |

अभ्यासः | Q 4.1 | Page 18

अधोलिखितशव्वान्‌ ल्यबन्तेषु शतुप्रत्ययान्तेषु शानचप्रत्ययान्तेषु च विभज्य लिखत ।

समुल्लोकयन्‌  |

अभ्यासः | Q 5 | Page 18

विशोषणानि विशेष्यैः सह योजयत ।

(क) सरसि इष्टानाम्‌
(ख) धरण्या कदम्बकुसुमगोरेण
(ग) अपत्यानाम्‌ हसचक्रवाकादिशोभिते
(घ) नवसलिलेन अभितप्तया
(ङ) पक्षिणः ज्वालानुगतेन
(च) बोधिसत्वः तत्रस्थाः
(छ) मीनाः सलिलतीरवासिनः
(ज) मारुतेन करुणायमानः
अभ्यासः | Q 6.1 | Page 18

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

कस्मिश्चित्‌ ।

अभ्यासः | Q 6.2 | Page 18

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

भाग्यवैक्ल्यात्  |

अभ्यासः | Q 6.3 | Page 18

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

आपीयमानं ।

अभ्यासः | Q 6.4 | Page 18

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

लक्ष्यते  |

अभ्यासः | Q 6.5 | Page 18

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

विमृशन्  |

अभ्यासः | Q 6.6 | Page 18

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

अभिगम्य 

अभ्यासः | Q 6.7 | Page 18

अधोलिखितपदानि संस्कृतवाक्येषु प्रयुङःध्वम्‌ ।

प्रयतितव्यम्‌  |

अभ्यासः | Q 7.1 | Page 18

पर्यायवाचकं लिखत ।

 मीनः - ______

अभ्यासः | Q 7.2 | Page 18

पर्यायवाचकं लिखत ।

पक्षी - ______

अभ्यासः | Q 7.3 | Page 18

पर्यायवाचकं लिखत ।

प्रत्यहम्‌, = ______

अभ्यासः | Q 7.4 | Page 18

पर्यायवाचकं लिखत ।

आपद्‌ - ______

अभ्यासः | Q 7.5 | Page 18

पर्यायवाचकं लिखत ।

पर्जन्यः - ______

अभ्यासः | Q 8. (क) | Page 19

अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव मीनानां परमानुग्रह चकार।

अभ्यासः | Q 8. (ख) | Page 19

अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव तोयं प्रत्यह क्षीयते |

अभ्यासः | Q 8. (ग) | Page 19

अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव इमे पयोदाः क्षरन्ति |

अभ्यासः | Q 8. (घ) | Page 19

अधोलिखितवाक्येषु उपमानानि योजयत ।

______ इव नवसलिलेन सरः परिपूर्णं न जातम्‌।

अभ्यासः | Q 8. (ङ) | Page 19

अधोलिखितवाक्येषु उपमानानि योजयत ।

सरः ग्रीष्मकाले ______ इव सञ्जातम्‌।

Solutions for 3: परोपकाराय सतां विभूतय:

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 11 chapter 3 - परोपकाराय सतां विभूतय: - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 3 - परोपकाराय सतां विभूतय:

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 3 (परोपकाराय सतां विभूतय:) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 11 chapter 3 परोपकाराय सतां विभूतय: are परोपकाराय सतां विभूतयः.

Using NCERT Sanskrit - Shashwati Class 11 solutions परोपकाराय सतां विभूतय: exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 3, परोपकाराय सतां विभूतय: Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×