Advertisements
Advertisements
प्रश्न
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ गर्जन्ति।
पर्याय
लेखिका
बालकः
सिंहाः
त्रिचक्रिका
पुष्पमालाः
उत्तर
सिंहाः गर्जन्ति।
APPEARS IN
संबंधित प्रश्न
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + उ + र् + उ + त् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
उ + द् + य् + आ + न् + ए = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
म् + आ + प् + इ + क् + आ += ?
पदानां वर्णविच्छेदं प्रदर्शयत-
चटके = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
छुरिका = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | लते | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | ______ | खट्वाः |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
सा
|
______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | रोटिके | ______ |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ उत्पतन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
सुधा वदति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
पिपीलिकाः चलन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
चटके कूजतः।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
बालिके ______।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
छात्राः ______।