Advertisements
Advertisements
प्रश्न
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ लिखति।
पर्याय
लेखिका
बालकः
सिंहाः
त्रिचक्रिका
पुष्पमालाः
उत्तर
लेखिका लिखति।
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
उ + द् + य् + आ + न् + ए = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
घ् + अ + ट् + इ + क् + आ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
चटके = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
धाविकाः =?
पदानां वर्णविच्छेदं प्रदर्शयत-
खट्वा = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
_____ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ चरतः।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ सन्ति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ अस्ति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ उत्पतन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
महिलाः धावन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
जवनिके दोलतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
पिपीलिकाः चलन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______सन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______चलति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
छात्राः ______।