मराठी

मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत- ______ लिखति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ लिखति।

पर्याय

  • लेखिका

  • बालकः

  • सिंहाः

  • त्रिचक्रिका

  • पुष्पमालाः

MCQ
रिकाम्या जागा भरा

उत्तर

लेखिका लिखति।

shaalaa.com
शब्दपरिचयः 2
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 2 शब्द्परिचयः 2
अभ्यासः | Q 7. (ग) | पृष्ठ १५

संबंधित प्रश्‍न

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

घ् + अ + ट् + इ + क् + आ = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

चटके = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

धाविकाः =? 


पदानां वर्णविच्छेदं प्रदर्शयत-

खट्वा = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

_____

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

 ______ सन्ति।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ अस्ति।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ उत्पतन्ति। 


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

पिपीलिकाः चलन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______सन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______चलति


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

छात्राः ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×