मराठी

चित्रं दृष्ट्वा संस्कृतपदं लिखत- ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______
एक शब्द/वाक्यांश उत्तर

उत्तर

महिला
shaalaa.com
शब्दपरिचयः 2
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 2 शब्द्परिचयः 2
अभ्यासः | Q 3. (ङ) | पृष्ठ १३

संबंधित प्रश्‍न

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

पदानां वर्णविच्छेदं प्रदर्शयत-

चटके = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

खट्वा = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
गीता
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ पेटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ अस्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

चटके कूजतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______पश्यति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ लिखति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______चलति


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

 सौम्या ______। 


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

चटके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

बालिके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

छात्राः ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

जनाः______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×