मराठी

मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत- चटके ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

चटके ______।

पर्याय

  • गायतः

  • नृत्यति

  • लिखन्ति

  • पश्यन्ति

  • विहरतः

MCQ
रिकाम्या जागा भरा

उत्तर

चटके विहरतः

shaalaa.com
शब्दपरिचयः 2
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 2 शब्द्परिचयः 2
अभ्यासः | Q 8. (ख) | पृष्ठ १५

संबंधित प्रश्‍न

उच्चारणं कुरुत।

छात्रा लता प्रयोगशाला लेखिका
शिक्षिका पेटिका माला सेविका
नौका छुरिका कलिका गायिका

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + उ + र् + उ + त् + अः = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

धाविकाः =? 


पदानां वर्णविच्छेदं प्रदर्शयत- 

कुञ्चिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

_____

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ अस्ति।


 उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

सुधा वदति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

पिपीलिकाः चलन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______सन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______पश्यति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ गर्जन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______चलति


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×