मराठी

मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत- - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______चलति

पर्याय

  • लेखिका

  • बालकः

  • सिंहाः

  • त्रिचक्रिका

  • पुष्पमालाः

MCQ
रिकाम्या जागा भरा

उत्तर

त्रिचक्रिका चलति।

shaalaa.com
शब्दपरिचयः 2
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 2 शब्द्परिचयः 2
अभ्यासः | Q 7. (ङ) | पृष्ठ १५

संबंधित प्रश्‍न

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + थ् + आ + ल् + इ + क् + आ = ? 


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत- 

कुञ्चिका = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

छुरिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ पेटिके ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
सा
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ रोटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ अस्ति।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ उत्पतन्ति। 


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


 उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

सुधा वदति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______पश्यति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ गर्जन्ति।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

बालिके ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×