English

मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत- - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______चलति

Options

  • लेखिका

  • बालकः

  • सिंहाः

  • त्रिचक्रिका

  • पुष्पमालाः

MCQ
Fill in the Blanks

Solution

त्रिचक्रिका चलति।

shaalaa.com
शब्दपरिचयः 2
  Is there an error in this question or solution?
Chapter 2: शब्द्परिचयः 2 - अभ्यासः [Page 15]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 2 शब्द्परिचयः 2
अभ्यासः | Q 7. (ङ) | Page 15

RELATED QUESTIONS

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत- 

कोकिले =  ?


पदानां वर्णविच्छेदं प्रदर्शयत-

खट्वा = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

_____

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ पेटिके ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
सा
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ रोटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ अस्ति।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ उत्पतन्ति। 


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

पिपीलिकाः चलन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______सन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______पश्यति।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

 सौम्या ______। 


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

जनाः______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×