Advertisements
Advertisements
Question
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______सन्ति।
Options
लेखिका
बालकः
सिंहाः
त्रिचक्रिका
पुष्पमालाः
Solution
पुष्पमालाः सन्ति।
APPEARS IN
RELATED QUESTIONS
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + उ + र् + उ + त् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
उ + द् + य् + आ + न् + ए = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
घ् + अ + ट् + इ + क् + आ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
म् + आ + प् + इ + क् + आ += ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कोकिले = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
चटके = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
धाविकाः =?
पदानां वर्णविच्छेदं प्रदर्शयत-
खट्वा = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | लते | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | पेटिके | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | ______ | खट्वाः |
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
महिलाः धावन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
सुधा वदति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
चटके कूजतः।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______पश्यति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
चटके ______।