Advertisements
Advertisements
Question
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
उ + द् + य् + आ + न् + ए = ?
Solution
उ + द् + य् + आ + न् + ए = उद्याने
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत।
छात्रा | लता | प्रयोगशाला | लेखिका |
शिक्षिका | पेटिका | माला | सेविका |
नौका | छुरिका | कलिका | गायिका |
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + उ + र् + उ + त् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + थ् + आ + ल् + इ + क् + आ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
म् + आ + प् + इ + क् + आ += ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कुञ्चिका = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
छुरिका = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
गीता
|
______ | ______ |
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
महिलाः धावन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
सुधा वदति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
चटके कूजतः।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ गर्जन्ति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
बालिके ______।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
छात्राः ______।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
जनाः______।