English

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- उ + द् + य् + आ + न् + ए = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?

One Word/Term Answer

Solution

उ + द् + य् + आ + न् + ए = उद्याने 

shaalaa.com
शब्दपरिचयः 2
  Is there an error in this question or solution?
Chapter 2: शब्द्परिचयः 2 - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 2 शब्द्परिचयः 2
अभ्यासः | Q 2. (क) 2. | Page 12

RELATED QUESTIONS

उच्चारणं कुरुत।

छात्रा लता प्रयोगशाला लेखिका
शिक्षिका पेटिका माला सेविका
नौका छुरिका कलिका गायिका

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + उ + र् + उ + त् + अः = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + थ् + आ + ल् + इ + क् + आ = ? 


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

म् + आ + प् + इ + क् + आ += ?


पदानां वर्णविच्छेदं प्रदर्शयत- 

कुञ्चिका = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

छुरिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
गीता
______ ______

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


 उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

सुधा वदति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

चटके कूजतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ गर्जन्ति।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

बालिके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

छात्राः ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

जनाः______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×