Advertisements
Advertisements
Question
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
बालिके ______।
Options
गायतः
नृत्यति
लिखन्ति
पश्यन्ति
विहरतः
Solution
बालिके गायतः।
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत।
छात्रा | लता | प्रयोगशाला | लेखिका |
शिक्षिका | पेटिका | माला | सेविका |
नौका | छुरिका | कलिका | गायिका |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + थ् + आ + ल् + इ + क् + आ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कुञ्चिका = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
खट्वा = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | लते | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
गीता
|
______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | ______ | खट्वाः |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ चरतः।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत
______ चलति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
सुधा वदति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
चटके कूजतः।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ लिखति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ गर्जन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______चलति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
सौम्या ______।