Advertisements
Advertisements
Question
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत
______ चलति।
Options
नौके
नौका
Solution
नौका चलति।
APPEARS IN
RELATED QUESTIONS
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + उ + र् + उ + त् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
घ् + अ + ट् + इ + क् + आ = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
चटके = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
धाविकाः =?
पदानां वर्णविच्छेदं प्रदर्शयत-
छुरिका = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
_____ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | रोटिके | ______ |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ चरतः।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ अस्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
महिलाः धावन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
सुधा वदति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______सन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ गर्जन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______चलति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
छात्राः ______।