English

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत- ______ सन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

 ______ सन्ति।

Options

  • द्विचक्रिके

  • द्विचक्रिकाः

MCQ
Fill in the Blanks

Solution

द्विचक्रिका: सन्ति।

shaalaa.com
शब्दपरिचयः 2
  Is there an error in this question or solution?
Chapter 2: शब्द्परिचयः 2 - अभ्यासः [Page 14]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 2 शब्द्परिचयः 2
अभ्यासः | Q 5. (ख) | Page 14

RELATED QUESTIONS

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + उ + र् + उ + त् + अः = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + थ् + आ + ल् + इ + क् + आ = ? 


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

म् + आ + प् + इ + क् + आ += ?


पदानां वर्णविच्छेदं प्रदर्शयत-

चटके = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

छुरिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

_____

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत- 

एकवचनम् द्विचनम् बहुवचनम्
______ लते ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
गीता
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ ______ खट्वाः

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
सा
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ रोटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ उत्पतन्ति। 


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______सन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ लिखति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ गर्जन्ति।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

 सौम्या ______। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×