Advertisements
Advertisements
Question
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ लिखति।
Options
लेखिका
बालकः
सिंहाः
त्रिचक्रिका
पुष्पमालाः
Solution
लेखिका लिखति।
APPEARS IN
RELATED QUESTIONS
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + थ् + आ + ल् + इ + क् + आ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
म् + आ + प् + इ + क् + आ += ?
पदानां वर्णविच्छेदं प्रदर्शयत-
चटके = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
धाविकाः =?
पदानां वर्णविच्छेदं प्रदर्शयत-
छुरिका = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | लते | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
गीता
|
______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | पेटिके | ______ |
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
जवनिके दोलतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
चटके कूजतः।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______पश्यति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ गर्जन्ति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
सौम्या ______।