Advertisements
Advertisements
Question
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
Solution
![]() |
![]() |
![]() |
सूचिका | पिपीलिका | कुञ्चिका |
![]() |
![]() |
![]() |
द्विचक्रिका | उत्पीठिका | मक्षिका |
![]() |
![]() |
![]() |
अग्निपेटिका | मापिका | वीणा |
APPEARS IN
RELATED QUESTIONS
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + उ + र् + उ + त् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
उ + द् + य् + आ + न् + ए = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
म् + आ + प् + इ + क् + आ += ?
पदानां वर्णविच्छेदं प्रदर्शयत-
चटके = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
छुरिका = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
_____ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
गीता
|
______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
सा
|
______ | ______ |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ सन्ति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ उत्पतन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
सुधा वदति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
पिपीलिकाः चलन्ति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
चटके ______।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
जनाः______।