Advertisements
Advertisements
Question
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
सा
|
______ | ______ |
Solution
एकवचनम् | द्विचनम् | बहुवचनम् |
सा
|
ते | ताः |
APPEARS IN
RELATED QUESTIONS
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
पदानां वर्णविच्छेदं प्रदर्शयत-
कोकिले = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
धाविकाः =?
पदानां वर्णविच्छेदं प्रदर्शयत-
कुञ्चिका = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
खट्वा = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
छुरिका = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | रोटिके | ______ |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ चरतः।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत
______ चलति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ अस्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
महिलाः धावन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
पिपीलिकाः चलन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
चटके कूजतः।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______सन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ गर्जन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______चलति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
बालिके ______।