Advertisements
Advertisements
Question
पदानां वर्णविच्छेदं प्रदर्शयत-
खट्वा = ?
Solution
खट्वा = ख् + अ + ट् + व् + आ
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत।
छात्रा | लता | प्रयोगशाला | लेखिका |
शिक्षिका | पेटिका | माला | सेविका |
नौका | छुरिका | कलिका | गायिका |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
उ + द् + य् + आ + न् + ए = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
धाविकाः =?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | पेटिके | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | रोटिके | ______ |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ सन्ति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत
______ चलति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ अस्ति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ उत्पतन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
जवनिके दोलतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
पिपीलिकाः चलन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______सन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______ गर्जन्ति।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______चलति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
छात्राः ______।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
जनाः______।